一 拜日A和B的梵文发音
1 山式
Samasthitih समस्थितिः
Sama- 相同,直立的意思
sthiti 就位,状况
2 上举式
Urdva hasta sana ऊर्ध्व वृक्षासन
Urdva 向上的意思
Asana 体式,姿势
hasta 手
3 站立前区
Uttanasana उत्तानासन
uttāna 伸展
āsana 体式
4 半站立前区
Ardha Uttanasana उत्तानासन
Ardha 一半 uttāna 伸展 āsana 体式
5 四柱,四肢支持式
chaturanga dandasana
चतुरङ्ग दण्डासन
chatur 四
ANGA支,阶段,
Āsana姿势“或”座位“
daṇḍā“棍子
6 上犬式
Urdhva mukha svanasana
ऊर्ध्वमुखश्वानासन
Urdhva 向上
Mukha 脸
Shvana 狗
7 下犬式
Adho mukha svanasana
अधोमुखश्वानासन
Adho 向下
Mukha 脸
Shvana 狗
8 幻椅式
Utkatasana
उत्कटासन
utkaṭa 狂野,可怕,高于平常,强烈,巨大,
asana 体式,姿势
9 战士virabhadrasana
वीरभद्रासन
Vira英雄
Bhadra 朋友
Vīrabhadra 神话中的战士的名字
10 双腿前屈加强背部伸展式
Padangusthasana
पादान्गुष्ठासन
Pada–脚,脚掌
agustha- 大脚趾
asana- 体式
11 双腿前屈加强背部伸展式 B
Pāda Hastāsana
पादहस्तासन
Pāda 脚,脚掌
Hastā 手
12 伸展三角式
Utthita-trikonasana
उत्थित त्रिकोणासन
Utthita–伸展强烈
tri–三
kona–角度、角
asana–体式
13 扭转三角式
Parivrtta trikonsana
परिवृत्त त्रिकोणासन
Parivrtta 扭转,扭曲,转向…方向 专向一边的意思
14 侧角伸展式
Utthita-Parsvakonasana
उत्थित पार्श्वकोणासन
Utthita–伸展、强烈
parsva-侧边
kona– 角度、角
asana– 坐,体式
15 扭转侧角伸展式
Parivrtta Parsvakonasana
परिवृत्त पार्श्वकोणासन
Parivrtta 扭曲,转向…方向
Parsva 一侧,傍边
16 双角式 ABCD
Prasarita-padottanasana A,B,C,D
प्रसारित पादोत्तानासन
Prasarita- 打开的、扩展的
pada– 脚
tana–拉伸、伸展、延长
asana–坐、体式
17 加强侧伸展式
Parsvottanasana
पार्श्वोत्तानासन
Parsva–侧边
tana–拉伸、伸展、延长
asana–体式
18 单腿手抓脚式
Utthita-hasta-padangusthasana
उत्थित हस्त पादान्गुष्ठासन
Utthita–延展的、强烈的
hasta–手
pada–脚
agustha–大脚趾
asana–坐、体式
19 站立半莲花伸展式
Ardha-baddha-padmottanasana
अर्ध बद्ध पद्मोत्तानासन
Ardha–一半
baddha–束缚
padma–莲花
tana–拉伸、伸展
asana–坐、体式
20 Utkatasana 幻椅式 / 不平静式
उत्कटासन
Utkata–强烈的,猛烈的,不平静
asana–坐、体式
21 战士一式和战士二式
Virabhadrasana
वीरभद्रासन
Vira–战士
bhadra — 美好的、神圣的、
Vīrabhadra 印度教神话中的战士的名字
asana–坐、体式
22 坐山式
Dandasana
दण्डासन
Danda-权杖、棍子
asana–坐、体式
23 背倍伸展前屈式
Paschimatanasana
पश्चिमोत्तानासन
Paschima–西方的、背面
tana–拉伸、伸展、延长
asana– 坐、体式
24 前侧伸展式/反台式
Purva-tanasana
पूर्वोत्तानासन
Purva–东方的、前面
tana–拉伸、伸展、延长
25 半莲花坐立前屈式
Ardha-baddha-padma-paschimo-tanasana
अर्ध बद्ध पद्म पश्चिमोत्तानासन
Ardha–一半
baddha–束缚
padma–莲花
paschimo–西方的、背面
26 半英雄面碰膝加强背部伸展式
Trianga Mukhaikapada Paschimottanasana
तिर्यंमुख एकपाद पश्चिमोत्तानासन
Tiryang–地平线的、背部伸展的
mukha–脸面
Eka–一边,单侧
pada–脚
paschimo–西方的、背面
tana–拉伸、伸展、延长
asana–坐、体式
27 头碰膝式
Janu-sirsasana
जानु शीर्षासन
Janu–膝
sirsa–头
asana–体式
28 圣者玛里奇式 ABCD
Maricy-asana (A,B,C,D)
मरीच्यासन
Maricy– 圣人的名字 本身的意思是海市蜃楼 ,一道光的意思
asana–体式
29 船式
Navasana
नावासन
Nava–船
asana–体式
30 脚交叉双臂支持式 A和B
Bhujapidasana A&B
भुजपीडासन
Bhuja–手臂或肩膀
Pida — 压力 ,力量的意思
asana–体式
31 龟式
Kurmasana
कूर्मासन
Kurma 乌龟 Vishnu十大重要化身的相关瑜伽体式故事。
Asana 体式,姿势
32 睡龟式
Supta kurmasana
सुप्तकूर्मासन
Supta 中文谐音 睡着的意思
Asana 体式,姿势
33 子宫胎儿式
Garbha pindasana
गर्भ पिण्डासन
Garbha意为“子宫”,
pinda意为“胎儿”
34 公鸡式
Kukkutasana
कुक्कुटासन
Kukkuta 公鸡
35 束角式 ABC
Baddha Konasana
बद्ध कोणासन
Baddha意思是“绑住的”
kona为“角”
36 坐角式 A和B
Upavishta Konasana A/B
उपविष्ठ कोणासन
Upavishta 意为“坐下的”
kona的意思是“角”。
37 睡角式
Supta Konasana
सुप्त कोणासन
Supta意思是“睡觉的“
kona意为“角”。
38 仰卧腿上抬式
Supta Padangusthasana
सुप्त पादान्गुष्ठासन
Supta的意思是“睡觉的”
pada意为“脚”
angustha解释为“大脚趾”
39 平衡手抓脚式
Ubhaya Padangusthasana
उभय पादान्गुष्ठासन
Ubhaya 意为“两者”,
pada 意为“脚”,
angustha 的意思是“大脚趾”
40 脸向上加强伸展式
Urdhva Mukha Paschimattanasana
ऊर्ध्वमुख पश्चिमोत्तानासन
Urdhva意为“向上地”,
mukha意为“脸”,
ttana解释为“剧烈的”
paschima的意思是“西方”
41 桥式
Setu Bandhasana
सेतु बन्धासन
Setu意为“桥”
Bandha连接,结合
42 上轮式
Urdhva Dhanurasana
ऊर्ध्व धनुरासन
Urdhva 意为“向上”
dhanura 表示“弓”
43 肩倒立式
Salamba Sarvangasana
सालम्ब सर्वाङ्गासन
Salamba意为 “有支撑的”,
sarvanga 表示“所有的肢体”全身的
anga 肢,阶段,支
44犁式
Halasana
हलासन
犁 Hala
Asana 体式,姿势
45 膝碰耳式
Karna-Pidasana
कर्णपीडासन
Karna 耳朵
Pida 挤压,压力,力量
46 手托莲花式
Urdhva Padmasana
ऊर्ध्वपद्मासन
Urdhva 向上
Padma莲花
47 胚胎式
Pindasana
पिण्डासन
Pinda 胚胎
48 鱼式
Matseyasana
मत्स्यासन
Matseya 鱼的意思
49 完全鱼式,脚伸展式
Uttana Padasana
उत्तान पादासन
Uttana 延伸
Pada 腿或脚
50 头倒立式
Shirhsasana
शीर्षासन
Shirhsa 的意思是“头”
51 半头倒立式
ardha Shirhsasana
ऊर्ध्व दण्डासन
Shirhsa的意思是“头”
52 婴儿式
balasana
बालासन
bala 小孩,婴孩
asana 体式
53 捆绑莲花
Baddha padmasana
बद्ध पद्मासन
Baddha捆绑,约束
padma莲花,纯净,贞洁
asana 体式
54 捆绑式莲花前区式,瑜伽身印
Yogamudra
योगमुद्रा
Yoga 统一,联合,连接的意思
Mudra印,契合法的意思, 身印
55 莲花式
Padmasana
पद्मासन
Padma 莲花
56 平衡式 ,支撑莲花
Utplutih
उत्प्लुतिः
U=前缀动词或名词,
pluti 跳跃,升降 ,连根拔起,漂浮
57 摊尸式
Savasana
शवासन
Sava 尸体
发表回复