阿斯汤加五级序列图谱(图文详细解释)

阿斯汤加一到六级序列的开始的站立部分和结束部分和一级都是一样的,从坐立部分开始不一样,按照顺序排列如下:

1肚脐式或者脚踝扭转式

Kandāsana

(कन्दासन)

Kanda脐部能量中心

有些人翻译成了根茎式,但是Kanda的梵文意思肚脐或者脐部能量中心 ,无根茎的意思,早期很多翻译都根据意识形态来翻译,所以会有不同的翻译词汇。

āsana 体式,姿势

2 锯子式

Kroukachasana A&B

कृओउकछ

Kroukacha锯,锯子

āsana 体式,姿势

3 手倒立蝎子/塔拉卡斯瓦式

taraksvasana तारक्सश्वसन

Taraksvasana …Sva =内部力量,

Taraka 是被战争之神卡蒂基亚杀死的恶魔塔拉卡斯瓦的名字。此体式以这个恶魔的名字命名。有一些人也把这个体式翻译成手倒立蝎子式。

āsana 体式,姿势

4 单手倒立

eka hasta vrksana

एका हस्ता वृक्षासन

Eka一 Hasta手

Vrksa树

āsana 体式,姿势

5 加强蝗虫伸展式 A&B

uttana salabhasana A&B

उत्ताना शलभासन 蝗虫伸展式

Uttana强烈伸展 Salabha蝗虫

āsana 体式,姿势

6 延展吉祥式

utthita swastikasana

उत्थित स्वस्तिकासन

Utthita延伸 Swastika吉祥

āsana 体式,姿势

7 狮子式 simhasana सिंहासन

Simha 狮子

āsana 体式,姿势

8 手倒立式

Vrksasana वृक्षासन

Vrksa 树

āsana 体式,姿势

把树式反转倒过来就是手倒立,所以在梵文当中也会把 Vrksasana翻译成手倒立。

9 反转轮式

viparita chakrasana विपरीत चक्रासन

Viparita翻转 Chakra轮子

这个体式要从手倒立过渡到手倒立蝎子,然后从手倒立蝎子进入轮式,然后再回到手倒立蝎子,再进入手倒立,反复5次,故称为反转轮式。

10 联合瑜伽式

yogasana योगसन

Yoga联合

āsana 体式,姿势

11 吉祥式 भद्रासन

bhadra 受祝福的,吉祥,贤善的

āsana 体式,姿势

12 悉达式或至善式

siddhāsana सिद्धासन

Siddha 完美,优秀,同时被翻译为有成就,开悟的人

āsana 体式,姿势

13 向下莲花式 अधोमुख पद्मासन

adho mukha padmasana

Adho向下 Mukha面部 Padma莲花

14 眼镜蛇式

bhujangasana भुजङ्गासन

bhujaṅga“蛇”或“ 眼镜蛇

15 强烈伸展折叠式

tirieng mukha uttanasana

मुख उत्तनसन

Tirieng折叠 Mukha面部 Uttana强烈伸展

16 手抓脚轮式

chakrabandhasana

चक्र बन्धासन

Chakra轮子 Bandha绑定

17 脚到头倒立

sirsa padasana शीर्षापादासन

Sirsa头 Pada脚

18 受伤的孔雀

pungu mayurasana मयूरासन

Pungu受伤 Mayura孔雀

19 格论达式

gherandasana ABCD

घेरण्डासन

格论达
全称是gheraṇḍasaṁhitā,घेरंडसंहिता,意为“Gheranda的集合”是梵文文本的瑜伽书籍。它是哈它瑜伽的三个经典教科书之一(其他两个是哈达瑜伽Pradipika和
Shiva Samhita),也是印度最全的瑜伽全书的论着之一,此体式为纪念格论达本集而命名。

20 下巴支持式 B

Gaṇḍa Bheruṇḍāsana B

गण्ड भेरुण्डासन

Gaṇḍa脸颊,包括额头

Bherunda可怕,恐惧

Gaṇḍa Bheruṇḍā 神话中双头鸟的名字,印度神话中的神鸟,有两个头力大无穷可以单爪抓起大象同时也是印度迈索尔王国的王室纹章。

āsana 体式,姿势

21 向上脚分开式

Urdvha Prasarita Padasana

Urdvha向上 Prasarita分开 Pada脚

ऊर्ध्वमुख प्रसारित पादासन

23 反转向下三角式

tirieng mukha utthita trikonasana

मुखउत्थित त्रिकोणासन

mukha 脸

utthita 伸展

trikonasana 三角式

24 仰卧球根式 /向上脚踝扭转式

supta kandasana

सुप्तकण्सन

supta 睡卧

kanda 球,根

25 瑜伽底座式/宝瓶式

yoga pithasanaAB

pitha 是底座,长椅的意思,但国内把这个体式翻译成了宝瓶式,根据意识形态来翻译长得像立起来的瓶子。

27 束缚手倒立

Baddha hasta sirsana ABCD

बद्ध हस्त शीर्षासन

Baddha 束缚,控制

hasta 手

sirsa 头

28 手支持头倒立

mukha hasta sirsasana ABC

मुखहस्त शीर्षासन

mukha 脸

hasta 手

sirsa 头

29 山顶式 A和B

ParvatasanaAB पर्वतासन

Parvat 山

后面的结束序列和一级序列一样。